HOME SEARCH CLUSTER PAGE prev
next TWO COLUMN VIEW

bza084 -- 三明

Text-cluster:
別譯雜阿含: bza084 雜阿含: za1161 SN: SN,I,166 (Aggika) Sk(E): Enomoto 1994, no.1161 (Ads 1ab; Uv 33.47abcd)

bza084

如是我聞:一時佛在舍衛國 祇樹給孤獨園


爾時有一婆羅門,往詣佛所,問訊佛已,在於佛前而說偈言:

云何戒具足    威儀不闕減
修習何等業    成就何等法
而能得名為    三明婆羅門

爾時世尊說偈答曰:

能知於宿命    見天及惡趣
盡於生死有    三通并三明
心得好解脫    斷欲及一切
成就上三    我名為三明


時婆羅門聞佛所說,踊躍歡喜,退坐而去。


View TEI-XML Source

tn0099-1161

如是我聞:一時佛住舍衛國祇樹給孤獨園。


爾時有異婆羅門,來詣佛所,與世尊面相問訊,慰勞已,退坐一面,而說偈言:

云何為尸羅    云何正威儀
云何為功德    云何名為業
成就何等法    羅漢婆羅門

爾時世尊說偈答言:

宿命憶念智    見生天惡趣
得諸受生盡    牟尼明決定
知心善解脫    解脫一切貪
具足於三明    三明婆羅門


佛說此經已,異婆羅門聞佛所說,歡喜隨喜,從座起而去。


View TEI-XML Source

Aggikasuttaṃ

From the VRI Chaṭṭa Saṅgāyana edition. PTS: SN, I, 166. This is part of the text-cluster of BZA (T.100) sutra 084.

Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena aggikabhāradvājassa brāhmaṇassa sappinā pāyaso sannihito hoti– “aggiṃ juhissāmi, aggihuttaṃ paricarissāmī”ti.

Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi. Rājagahe sapadānaṃ piṇḍāya caramāno yena aggikabhāradvājassa brāhmaṇassa nivesanaṃ tenupasaṅkami upasaṅkamitvā ekamantaṃ aṭṭhāsi.


Addasā kho aggikabhāradvājo brāhmaṇo bhagavantaṃ piṇḍāya ṭhitaṃ. Disvāna bhagavantaṃ gāthāya ajjhabhāsi–

“Tīhi vijjāhi sampanno, jātimā sutavā bahū;
vijjācaraṇasampanno, somaṃ bhuñjeyya pāyasan”ti.
“Bahumpi palapaṃ jappaṃ, na jaccā hoti brāhmaṇo;
antokasambu saṃkiliṭṭho, kuhanāparivārito.
“Pubbenivāsaṃ yo vedī, saggāpāyañca passati;
atho jātikkhayaṃ patto, abhiññāvosito muni.
“Etāhi tīhi vijjāhi, tevijjo hoti brāhmaṇo;
vijjācaraṇasampanno, somaṃ bhuñjeyya pāyasan”ti.

“Bhuñjatu bhavaṃ gotamo. Brāhmaṇo bhavan”ti.

“Gāthābhigītaṃ me abhojaneyyaṃ,
sampassataṃ brāhmaṇa nesa dhammo;
gāthābhigītaṃ panudanti buddhā,
dhamme sati brāhmaṇa vuttiresā.
“Aññena ca kevalinaṃ mahesiṃ,
khīṇāsavaṃ kukkuccavūpasantaṃ;
annena pānena upaṭṭhahassu,
khettañhi taṃ puññapekkhassa hotī”ti.

Evaṃ vutte, aggikabhāradvājo brāhmaṇo bhagavantaṃ etadavoca– “abhikkantaṃ, bho gotama…pe… aññataro ca panāyasmā aggikabhāradvājo arahataṃ ahosī”ti.


View TEI-XML Source

This file is part of the Bieyi za ahan (T.100) project at the Dharma Drum Buddhist College.
TEI-XML   Source files coded with TEI.