HOME SEARCH CLUSTER PAGE prev
next TWO COLUMN VIEW

bza114 -- 不信者退失善法

Text-cluster:
別譯雜阿含: bza114 雜阿含: za1139 SN: SN,II,205 (Dutiya-ovāda)

bza114

如是我聞:一時佛在舍衛國 祇樹給孤獨園


爾時尊者摩訶迦葉住舊園林毘舍佉講堂中。時尊者迦葉於日沒時從禪定起,往至佛所,禮佛足已,在一面坐。佛告迦葉:

「汝可教授諸比丘等,當為說法。所以者何?我恒教授,汝亦應爾。我常為諸比丘說法,汝亦應爾。」

迦葉白佛:

「是諸比丘難可教授,不能受語!」

佛告迦葉:

「汝於今者見何因緣而不為說?」

迦葉對曰:

「若不信者,退失善法,便生懈怠,無有愧,愚癡無智,貪著他物,有恚害心,睡蓋所覆,掉動不停,於法疑惑,深著我見,具於煩惱垢污之心,喜瞋失念, * * 暫定。有如是等種種不善惡法,決定具有。如斯等人尚無少善,況復增進善法,無有退失。若復有人,具於信心,不退善法,精進不倦,能修慚愧。有智之人,具行善法,無有貪想,遠離瞋嫌,除睡眠蓋,心不掉動,無有疑惑,不著身見,心淨無染,不喜瞋恚,能住心念,具於禪定,善法不退。若有具上種種善法,我尚不說彼人善法停住,況不增長。如斯等人於日夜中善法增長。」

佛告迦葉:

「如是,如是,如汝所說: 『若不信者,退失善法,……(乃至)如斯等人尚無少善,況復增長。若復有人,具信心者,不退善法,……(乃至)我尚不說彼人善法停住,況不增長。』 」


時諸比丘聞佛所說,歡喜奉行。


View TEI-XML Source

tn0099-1139

如是我聞:一時佛住舍衛國祇樹給孤獨園。


爾時尊者摩訶迦葉住舍衛國東園鹿子母講堂,晡時從禪覺,詣世尊所,稽首禮足,退坐一面。佛告迦葉:

「汝當教授、教誡諸比丘,為諸比丘說法、教誡、教授。所以者何?我常為諸比丘說法、教誡、教授,汝亦應爾。」

尊者摩訶迦葉白佛言:

「世尊!今諸比丘難可為說法。若說法者,當有比丘不忍、不喜。」

佛告迦葉:

「汝見何等因緣而作是說?」

摩訶迦葉白佛言:

「世尊!若有比丘於諸善法無信敬心,若聞說法,彼則退沒。若惡智人於諸善法無精進、慚愧、智慧,聞說法者,彼則退沒。若人貪欲、瞋恚、睡眠、掉悔、疑惑、身行[怡-台+敖]慠暴、忿恨、失念、不定、無智,聞說法者,彼則退沒。世尊!如是比諸惡人者,尚不能令心住善法,況復增進。當知是輩隨其日夜善法退減,不能增長。世尊!若有士夫,於諸善法信心清淨,是則不退。於諸善法精進、慚愧、智慧,是則不退。不貪、不恚、睡眠、悼悔、疑惑,是則不退。,身不弊暴,心不染污,。不忿、不恨、定心、正念、智慧,是則不退。如是人者於諸善法日夜增長,況復心住。此人日夜常求勝進,終不退減。」

佛告迦葉:

「如是,如是,於諸善法無信心者,是則退減。……(亦如迦葉次第廣說。)」


時尊者摩訶迦葉聞佛所說,歡喜隨喜,從座起,作禮而去。


View TEI-XML Source

Dutiya-ovādasuttaṃ

From the VRI Chaṭṭa Saṅgāyana edition. PTS: SN, II, 205. This is part of the text-cluster of BZA (T.100) sutra 114.

Rājagahe viharati veḷuvane [var] . Atha kho āyasmā mahākassapo yena bhagavā tenupasaṅkami…pe… ekamantaṃ nisinnaṃ kho āyasmantaṃ mahākassapaṃ bhagavā etadavoca– “ovada, kassapa, bhikkhū; karohi, kassapa, bhikkhūnaṃ dhammiṃ kathaṃ. Ahaṃ vā, kassapa bhikkhū ovadeyyaṃ tvaṃ vā; ahaṃ vā bhikkhūnaṃ dhammiṃ kathaṃ kareyyaṃ tvaṃ vā”ti.

“Dubbacā kho, bhante, etarahi bhikkhū, dovacassakaraṇehi dhammehi samannāgatā akkhamā appadakkhiṇaggāhino anusāsaniṃ. Yassa kassaci, bhante, saddhā natthi kusalesu dhammesu, hirī [var] natthi kusalesu dhammesu, ottappaṃ natthi kusalesu dhammesu, vīriyaṃ natthi kusalesu dhammesu, paññā natthi kusalesu dhammesu, tassa yā ratti vā divaso vā āgacchati [var] , hāniyeva pāṭikaṅkhā kusalesu dhammesu, no vuddhi.

Seyyathāpi, bhante, kāḷapakkhe candassa yā ratti vā divaso vā āgacchati, hāyateva vaṇṇena, hāyati maṇḍalena, hāyati ābhāya, hāyati ārohapariṇāhena. Evameva kho, bhante, yassa kassaci saddhā natthi kusalesu dhammesu…pe… hirī natthi… ottappaṃ natthi vīriyaṃ natthi… paññā natthi… kusalesu dhammesu tassa yā ratti vā divaso vā āgacchati, hāniyeva pāṭikaṅkhā kusalesu dhammesu, no vuddhi.

“‘Assaddho purisapuggalo’ti, bhante, parihānametaṃ; ‘ahiriko purisapuggalo’ti, bhante, parihānametaṃ; ‘anottappī purisapuggalo’ti, bhante, parihānametaṃ; ‘kusīto purisapuggalo’ti, bhante, parihānametaṃ; ‘duppañño purisapuggalo’ti, bhante, parihānametaṃ; ‘kodhano purisapuggalo’ti, bhante, parihānametaṃ; ‘upanāhī purisapuggalo’ti, bhante, parihānametaṃ; ‘na santi bhikkhū ovādakā’ti, bhante, parihānametaṃ.

“Yassa kassaci, bhante, saddhā atthi kusalesu dhammesu, hirī atthi kusalesu dhammesu, ottappaṃ atthi kusalesu dhammesu, vīriyaṃ atthi kusalesu dhammesu, paññā atthi kusalesu dhammesu, tassa yā ratti vā divaso vā āgacchati, vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihāni.

Seyyathāpi, bhante, juṇhapakkhe candassa yā ratti vā divaso vā āgacchati, vaḍḍhateva vaṇṇena, vaḍḍhati maṇḍalena vaḍḍhati ābhāya, vaḍḍhati ārohapariṇāhena. Evameva kho, bhante, yassa kassaci saddhā atthi kusalesu dhammesu… hirī atthi…pe… ottappaṃ atthi… vīriyaṃ atthi… paññā atthi kusalesu dhammesu tassa yā ratti vā divaso vā āgacchati, vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihāni.

“‘Saddho purisapuggalo’ti, bhante, aparihānametaṃ; ‘hirimā purisapuggalo’ti, bhante, aparihānametaṃ; ‘ottappī purisapuggalo’ti, bhante, aparihānametaṃ; ‘āraddhavīriyo purisapuggalo’ti, bhante, aparihānametaṃ; ‘paññavā purisapuggalo’ti, bhante, aparihānametaṃ; ‘akkodhano purisapuggalo’ti, bhante, aparihānametaṃ; ‘anupanāhī purisapuggalo’ti, bhante, aparihānametaṃ; ‘santi bhikkhū ovādakā’ti, bhante, aparihānametan”ti.

“Sādhu sādhu, kassapa. Yassa kassaci, kassapa, saddhā natthi kusalesu dhammesu…pe… hirī natthi… ottappaṃ natthi… vīriyaṃ natthi… paññā natthi kusalesu dhammesu tassa yā ratti vā divaso vā āgacchati, hāniyeva pāṭikaṅkhā kusalesu dhammesu, no vuddhi.

Seyyathāpi, kassapa, kāḷapakkhe candassa yā ratti vā divaso vā āgacchati, hāyateva vaṇṇena…pe… hāyati ārohapariṇāhena. Evameva kho, kassapa, yassa kassaci saddhā natthi kusalesu dhammesu…pe… hirī natthi… ottappaṃ natthi… vīriyaṃ natthi… paññā natthi kusalesu dhammesu tassa yā ratti vā divaso vā āgacchati, hāniyeva pāṭikaṅkhā kusalesu dhammesu, no vuddhi. ‘Assaddho purisapuggalo’ti, kassapa, parihānametaṃ ahiriko…pe… anottappī… kusīto… duppañño… kodhano… ‘upanāhī purisapuggalo’ti, kassapa, parihānametaṃ; ‘na santi bhikkhū ovādakā’ti, kassapa, parihānametaṃ.

“Yassa kassaci, kassapa, saddhā atthi kusalesu dhammesu…pe… hirī atthi… ottappaṃ atthi… vīriyaṃ atthi… paññā atthi kusalesu dhammesu tassa yā ratti vā divaso vā āgacchati, vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihāni.

Seyyathāpi, kassapa, juṇhapakkhe candassa yā ratti vā divaso vā āgacchati, vaḍḍhateva vaṇṇena, vaḍḍhati maṇḍalena, vaḍḍhati ābhāya, vaḍḍhati ārohapariṇāhena. Evameva kho, kassapa, yassa kassaci saddhā atthi kusalesu dhammesu hirī atthi… ottappaṃ atthi… vīriyaṃ atthi… paññā atthi kusalesu dhammesu tassa yā ratti vā divaso vā āgacchati, vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihāni.

“‘Saddho purisapuggalo’ti, kassapa, aparihānametaṃ; hirimā…pe… ottappī… āraddhavīriyo… paññavā… akkodhano… ‘anupanāhī purisapuggalo’ti, kassapa, aparihānametaṃ; ‘santi bhikkhū ovādakā’ti, kassapa, aparihānametan”ti.


View TEI-XML Source

This file is part of the Bieyi za ahan (T.100) project at the Dharma Drum Buddhist College.
TEI-XML   Source files coded with TEI.