HOME SEARCH CLUSTER PAGE prev
next TWO COLUMN VIEW

bza120 -- 如來死後有無

Text-cluster:
別譯雜阿含: bza120 雜阿含: za0905 SN: SN,II,222 (Paraṃmaraṇa)

bza120

如是我聞:一時佛在王舍城 耆闍崛山 迦蘭陀竹林


爾時尊者舍利弗大迦葉俱在彼山。時彼國中有諸異見六師徒黨,來詣尊者舍利弗所,問訊已訖,在一面坐,而作是言:

「如來.世尊頗說 『於我死此生彼』 ,如是說不?」

舍利弗答言:

「如斯之事佛所不說。」

外道六師復作是言:

「若如是者,說 『於我身在此間』 耶? 『更不生』 耶?」

舍利弗言:

「如斯之事佛亦不說。」

外道復言:

「 『我於此死,亦生於彼,亦不生彼。』 如是說耶?」

舍利弗言:

「佛亦不說。」

外道 * 復言:

「 『我死之後,非生非不生』 耶?」

舍利弗言:

「佛亦不說。」

外道復言:

「我先問汝:死此生彼,……(乃至)非生非不生,悉不見答。汝若名為宿舊出家,應廣解義,為我分別。今者觀汝不能答我,便是童蒙,無智愚人!」

時彼外道作是語已,即從坐起,還其所止。爾時尊者摩訶迦葉去舍利弗不遠。外道去後,舍利弗即詣於彼大迦葉所,以外道問向迦葉說如來何故如是四問默然不答,何以故不 * 引相似比類而答於彼:

「我昔曾聞有人問佛: 『於此死已,受後有不?』 佛默然不答。又問: 『死後不受有耶?』 佛亦不答。又問: 『我此死已,亦受後有,亦不受耶?』 佛亦不答。又問: 『我死之後,非受於有,非不受有耶?』 佛亦不答。」

尊者迦葉語舍利弗言:

「如來寧可說色滅已,生於後有,……(乃至)非生非不生。世尊於彼色所盡處,正智解脫,然都無有死此生彼,死此不生彼,亦生亦不生,非生非不生。是故不答。如斯之義甚深廣大,無量無邊,無有算數,乃至盡滅。受、想……(乃至)識,死此生彼,……(乃至)非生非不生亦復如是。此是動轉,此是憍慢,此是放逸,此是有為造作之業,此是愛結。此愛生彼,愛不生彼, * 愛亦生彼亦不生彼,愛非生彼非不生彼。如 * 來愛盡,得善解脫。愛盡,生彼有亦無也,不生彼有亦無也,生彼不生彼亦無也,非不有生彼非不無生彼亦無也。此義甚深,廣大無邊,無有算數,至於盡滅。大德舍利弗!當知:以是因緣故,如來於問中而不正答:死此生彼,此死不生彼,亦生彼亦不生彼,非生非不生。」


此二大人互相讚美,各還所止。


View TEI-XML Source

tn0099-905

如是我聞:一時佛住王舍城迦蘭陀竹園。


爾時尊者摩訶迦葉、尊者舍利弗住耆闍崛山中。時有眾多外道出家,詣尊者舍利弗,與尊者面相問訊,慰勞已,退坐一面,語尊者舍利弗言:

「云何──舍利弗!──如來有後生死耶?」

舍利弗言:

「諸外道!世尊說言:『此是無記。』」

又問:

「云何──舍利弗!──如來無後生死耶?」

舍利弗答言:

「諸外道!世尊說言:『此是無記。』」

又問:

「舍利弗!如來有後生死,無後生死耶?」

舍利弗答言:

「世尊說言:『此是無記。』」

又問舍利弗:

「如來非有後生死,非無後生死耶?」

舍利弗答言:

「諸外道!世尊說言:『此是無記。』」

諸外道出家又問尊者舍利弗:

「云何所問:『如來有後生死,無後生死,有後無後,非有後非無後?』一切答言:「世尊說:『此是無記。』?云何為上座如愚如癡,不善不辯,如嬰兒無自性智!」

作此語已,從坐起去。

爾時尊者摩訶迦葉、尊者舍利弗相去不遠,各坐樹下,晝日禪思。尊者舍利弗知諸外道出家去已,詣尊者摩訶迦葉所,共相問訊,慰勞已,退坐一面,以向與諸外道出家所論說事具白尊者摩訶迦葉:

「尊者摩訶迦葉!何因何緣世尊不記說後有生死,後無生死,後有後無,非有非無生死耶?」

尊者摩訶迦葉語舍利弗言:

「若說如來後有生死者,是則為色。若說如來無後生死,是則為色。若說如來有後生死、無後生死,是則為色。若說如來非有後、非無後生死,是則為色。如來者,色已盡,心善解脫。言有後生死者,此則不然。無後生死、有後無後、非有後非無後生死,此亦不然。如來者,色已盡,心善解脫,甚深廣大,無量無數,寂滅涅槃。舍利弗!若說如來有後生死者,是則為受、為想、為行、為識、為動、為慮、為虛誑、為有為、為愛、……(乃至)非有非無後有亦如是說。如來者,愛已盡,心善解脫,是故說後有者不然。後無、後有無、後非有非無者不然。如來者,愛已盡,心善解脫,甚深廣大,無量無數,寂滅涅槃。舍利弗!如是因,如是緣故,有問世尊:如來若有、若無、若有無、若非有非無後生死,不可記說。」


時二正士共論議已,各還本處。


View TEI-XML Source

Paraṃmaraṇasuttaṃ

From the VRI Chaṭṭa Saṅgāyana edition. PTS: SN, II, 222. This is part of the text-cluster of BZA (T.100) sutra 120.

Ekaṃ samayaṃ āyasmā ca mahākassapo āyasmā ca sāriputto bārāṇasiyaṃ viharanti isipatane migadāye.

Atha kho āyasmā sāriputto sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā mahākassapo tenupasaṅkami; upasaṅkamitvā āyasmatā mahākassapena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ mahākassapaṃ etadavoca–

“kiṃ nu kho, āvuso kassapa, hoti tathāgato paraṃ maraṇā”ti? “Abyākataṃ kho etaṃ, āvuso, bhagavatā– ‘hoti tathāgato paraṃ maraṇā”’ti.

“Kiṃ panāvuso, na hoti tathāgato paraṃ maraṇā”ti? “Evampi kho, āvuso, abyākataṃ bhagavatā– ‘na hoti tathāgato paraṃ maraṇā”’ti.

“Kiṃ nu kho, āvuso, hoti ca na ca hoti tathāgato paraṃ maraṇā”ti? “Abyākataṃ kho etaṃ, āvuso, bhagavatā– ‘hoti ca na ca hoti tathāgato paraṃ maraṇā”’ti.

“Kiṃ panāvuso, neva hoti, na na hoti tathāgato paraṃ maraṇā”ti? “Evampi kho, āvuso, abyākataṃ bhagavatā– ‘neva hoti na na hoti tathāgato paraṃ maraṇā”’ti.

“Kasmā cetaṃ, āvuso abyākataṃ bhagavatā”ti? “Na hetaṃ, āvuso, atthasaṃhitaṃ nādibrahmacariyakaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. Tasmā taṃ abyākataṃ bhagavatā”ti.

“Atha kiñcarahāvuso, byākataṃ bhagavatā”ti? “Idaṃ ‘dukkhan’ti kho āvuso, byākataṃ bhagavatā; ayaṃ ‘dukkhasamudayo’ti byākataṃ bhagavatā; ayaṃ ‘dukkhanirodho’ti byākataṃ bhagavatā; ayaṃ ‘dukkhanirodhagāminī paṭipadā’ti byākataṃ bhagavatā”ti. “Kasmā cetaṃ, āvuso, byākataṃ bhagavatā”ti? “Etañhi, āvuso, atthasaṃhitaṃ etaṃ ādibrahmacariyakaṃ etaṃ nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Tasmā taṃ byākataṃ bhagavatā”ti.


View TEI-XML Source

This file is part of the Bieyi za ahan (T.100) project at the Dharma Drum Buddhist College.
TEI-XML   Source files coded with TEI.