HOME SEARCH CLUSTER PAGE prev
next TWO COLUMN VIEW

bza167 -- 阿脩羅手障於月

Text-cluster:
別譯雜阿含: bza167 雜阿含: za0583 SN: SN,I,050 (Candima) cf. Peking Peking 758 Derge(42): Derge 042 (zla ba'i mdo) cf. Peking Peking 997 Derge(331): Derge 331 (zla ba'i mdo) Sk(E): Enomoto 1994, no.0583 (CandraSū.) cf. Sk(W) Waldschmidt 1970

bza167

如是我聞:一時佛在舍衛國 祇樹給孤獨園


爾時羅睺羅阿脩羅王手障於月。時月天子極大驚怖,身毛為竪,往詣佛所,頂禮佛足,即說偈言:

如來大精進    我今歸命禮
能於一切處    悉皆得解脫
今遭大艱難    願作我歸依
世間之善逝    應供阿羅漢
我今來歸依    如來愍世間
使彼羅睺羅    自然放捨我

爾時世尊說偈答曰:

月處虛空中    能滅一切闇
有大光明照    清白悉明了
月是世 * 明燈    羅睺應速放
羅睺聞偈已    心中懷戰 *
流汗如沐浴    即速放彼月

跋羅蒲盧旃見阿脩羅王速疾放月,即說偈言:

汝何故驚懼    速疾放於月
身汗如沐浴    掉動如病者

時阿脩羅復說偈言:

我聞佛說偈    若不放月者
頭當破七分    終不見安樂

時跋羅蒲盧旃復說偈言:

佛出未曾有    見者得安 *
阿修聞說偈    即時放於月


View TEI-XML Source

tn0099-0583

如是我聞:一時佛住舍衛國祇樹給孤獨園。


爾時羅睺羅阿修羅王障月天子。時諸月天子悉皆恐怖,來詣佛所,稽首佛足,退住一面,說偈歎佛:

今禮最勝覺    能脫一切障
我今遭苦惱    是故來歸依
我等月天子    歸依於善逝
佛哀愍世間    願解阿修羅

爾時世尊說偈答言:

破壞諸闇冥    光明照虛空
今毘盧遮那    清淨光明顯
羅睺避虛空    速放飛兔像
羅睺阿修羅    即捨月而還
舉體悉流污    戰怖不自安
神昬志迷亂    猶如重病人

時有阿修羅名曰婆稚,見羅睺羅阿修羅疾捨月還,便說偈言:

羅睺阿修羅    捨月一何速
神體悉流污    猶如重病人

羅睺阿修羅說偈答言:

瞿曇說呪偈    不速捨月者
或頭破七分    受諸隣死苦

婆稚阿修羅復說偈言:

佛興未曾有    安隱於世間
說呪偈能令    羅睺羅捨月


佛說此經已,時月天子聞佛所說,歡喜隨喜,作禮而去。


View TEI-XML Source

Candimasuttaṃ

From the VRI Chaṭṭa Saṅgāyana edition. PTS: SN, I, 050. This is part of the text-cluster of BZA (T.100) sutra 167.

Sāvatthinidānaṃ Tena kho pana samayena candimā devaputto rāhunā asurindena gahito hoti. Atha kho candimā devaputto bhagavantaṃ anussaramāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi–

“Namo te buddha vīratthu, vippamuttosi sabbadhi;
sambādhapaṭipannosmi, tassa me saraṇaṃ bhavā”ti.

Atha kho bhagavā candimaṃ devaputtaṃ ārabbha rāhuṃ asurindaṃ gāthāya ajjhabhāsi–

“Tathāgataṃ arahantaṃ, candimā saraṇaṃ gato;
rāhu candaṃ pamuñcassu, buddhā lokānukampakā”ti.

Atha kho rāhu asurindo candimaṃ devaputtaṃ muñcitvā taramānarūpo yena vepacitti asurindo tenupasaṅkami; upasaṅkamitvā saṃviggo lomahaṭṭhajāto ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho rāhuṃ asurindaṃ vepacitti asurindo gāthāya ajjhabhāsi–

“Kiṃ nu santaramānova, rāhu candaṃ pamuñcasi;
saṃviggarūpo āgamma, kiṃ nu bhītova tiṭṭhasī”ti.
“Sattadhā me phale muddhā, jīvanto na sukhaṃ labhe;
buddhagāthābhigītomhi, no ce muñceyya candiman”ti.

View TEI-XML Source

This file is part of the Bieyi za ahan (T.100) project at the Dharma Drum Buddhist College.
TEI-XML   Source files coded with TEI.