HOME SEARCH CLUSTER PAGE prev
next TWO COLUMN VIEW

bza289 -- 福聚火不燒

Text-cluster:
別譯雜阿含: bza289 雜阿含: za1291 Sk(E): Enomoto 1994, no.1291 (Ds 9, 11, 10, 12.)

bza289

如是我聞:一時佛在舍衛國 祇樹給孤獨園


時有一天,於其中夜來詣佛所──威光照曜,赫然甚明──,頂禮佛足,在一面坐,而說偈言:

何物火不燒    旋嵐不能壞
劫盡大洪水    一切浸爛壞
何物於彼所    而得不爛潰
男子若女人    所有諸財寶
以何方便故    王賊不能侵
是何堅牢藏    無能毀壞者

爾時世尊以偈答曰:

福聚火不燒    旋嵐不吹壞
劫盡洪水浸    不能令腐朽
男女有福聚    王賊不能侵
福是堅牢藏    無能侵毀者

天復以偈讚言:

往昔已曾見    婆羅門涅槃
嫌怖久捨離    能度世間愛


爾時此天說此偈已,歡喜 * 還宮。


View TEI-XML Source

tn0099-1291

如是我聞:一時佛住舍衛國祇樹給孤獨園。


時有天子容色絕妙,於後夜時來詣佛所,稽首佛足,退坐一面,其身光明遍照祇樹給孤獨園。時彼天子說偈問佛:

何物火不燒    何風不能吹
火災壞大地    何物不流散
惡王及盜賊    強劫人財物
何男子女人    不為其所奪
云何珍寶藏    終竟不亡失

爾時世尊說偈答言:

福火所不燒    福風不能吹
水災壞大地    福水不流散
惡王及盜賊    強奪人財寶
若男子女人    福不被劫奪
樂報之寶藏    終竟不亡失

時彼天子復說偈言:

久見婆羅門    逮得般涅槃
一切怖已過    永超世恩愛


於是,天子聞佛所說,歡喜隨喜,即沒不現。


View TEI-XML Source

Enomoto 1994, no.1291

From Fumio Enomoto, "A comprehensive study of the Chinese Samyuktagama : Indic texts corresponding to the Chinese Samyuktagama as found in the Sarvastivada-Mulasarvastivada literature", Kyoto : Kacho Junior College, 1994. This is part of the text-cluster of BZA (T.100) sutra 289.

[ref]

devatā prāha

kiṃ svid agnir na dahati     na bhinatti ca mārutaḥ |
kiṃ svid na kledaya(n)ty āpaḥ     plāvayanto vasuṃdharām || [ref]
kiṃ svid rājā ca caurāś ca     spandamānā samudyatā |
nāpahartuṃ śaknuvanti     striyā vā puruṣa(sya vā) || [ref]

bhagavān āha

puṇyam agnir na dahati     na bhinatti ca mārutaḥ |
puṇyaṃ na kledayanty āpaḥ     plāvayanto vasuṃdharām || [ref]
puṇyaṃ rājā ca caurāś ca    spandamānā samudyatā |
nāpahartuṃ śaknuvanti     striyā vā puruṣasya vā || [ref]


View TEI-XML Source

This file is part of the Bieyi za ahan (T.100) project at the Dharma Drum Buddhist College.
TEI-XML   Source files coded with TEI.